Friday 2 September 2011

Use of Gayatri Mantra-In Raamaayan

This may surprise you all that Vaalmeeki Jee has used this Mantra to write his Raamaayan with the following verses scattered in all Cantos. The Raamaayan was originally composed of 24 Books of 1,000 verses each, although this version is not available now. Presently it consists of 40,000 Shlok distributed among 500 Sarg (chapters), and the chapters being arranged under six Kaand (sections). The seventh Kaand is separate and has been written later.

1. ta - tapaH svaadhyaaya nirataam tapasvee vaagvidaam varam |
naaradam pari papracCha vaalmeekir muni pu.mgavam || 1-1-1 -- Baal

2. sa - sa hatvaa raakSasaan sarvaan yagya ghnaan raghuna.ndanaH |
RiSibhiH poojitaH tatra yathaa indro vijaye puraa || 1-30-24 -- Baal

3. vi - vishvAmitraH sa raamaastu shrutvaa janaka bhaaShitam |
vatsa raama dhanuH pashya iti raaghavam abravIt || 1-67-12 -- Baal

4. tu - tuSTaava asya tadaa va.msham pravishya sa vishaam pateH |
shayaneeyam narendrasya tat aasaadya vyatiSTata || 2-15-19 -- Ayodhyaa

5. va - vanavaasam hi sa.nkhyaaya vaasaa.msi aabharaNaani ca |
bhartaaram anugacCha.ntyai siitaayai shvashuro dadau || 2-40-14 -- Ayodhyaa

6. raa - raajaa satyam ca dharmaH ca raajaa kulavataam kulam |
raajaa maataa pita chaiva raajaa hitakaro nriNaam || 2-67-34 -- Ayodhyaa

7. ni - niriikshya sa muhuurtam tu dadarsha bharato gurum |
uTaje raamam aasiinam jaTaa maNdala dhaariNam || 2-99-25 -- Ayodhyaa

8. ya - yadi buddhiH kR^itaa draSTum agastyam tam mahaamunim |
adya eva gamane rocayasva mahaayashaH || 3-11-44 -- Aranya

9. bha - bharatasya aarya putrasya shvashruuNaam mama ca prabho |
mriga rupam idam vyaktam vismayam janayiSyati || 3-43-18 -- Aranya

10. ga - gacCha shiighram ito raama sugriivam tam mahaabalam |
vayasyam tam kuru kshipram ito gatvaa adya raaghava || 3-72-17 -- Aranya

11. de - desha kaalau pratiikshasva kshamamaaNaH priya apriye |
sukha duHkha sahaH kale sugreeva vashago bhava || 4-22-20 -- Kishkindhaa

12. va - va.ndyaaH te tu tapaH siddha saptasaa viita kalmaSaaH |
praSTavyaaH te api siitaayaaH pravR^ittim vinaya anvitaiH || 4-43-33 -- Kishkindhaa

13. sa - sa nirjitya purim shreSTaam la.nkaam taam kaama ruupiNiim |
vikrameNa mahatejaa hanumaan maaruta aatmaja || 5-4-1 -- Sundar

14. dha - dhanyaa devaaH sa gandharvaa siddhaaH ca parama RiSayaH |
mama pashyanti ye naatham raamam raajiiva locanam || 5-26-41 -- Sundar

15. ma - ma.ngalaabhimukhii tasya saa tadaa aasit mahaakapeH |
upatasthe vishaalaakshii prayataa havyavaahanam || 5-53-28 -- Sundar

16. hi - hitam mahaartham mR^idu hetu sa.mhitam
vyatiita kaalaayati sa.mprati kshamam |
nishamya tad vaakyam upasthita jvaraH
prasa.ngavaan uttaram etat abraviit || 6-10-27 -- Yuddh

17. dha - dharmaatmaa rakshasaam shreSTaH sa.mpraapto ayam vibhiiSaNaH |
la.nkaishvaryam dhruvam shriimaan ayam praapnoti akaNTakam || 6-41-67 -- Yuddh

18. yo - yo vajra paataa ashani sannipaataan
na cukshubhe vaa api cacaala raajaa |
sa raama baaNaa abhihato bhR^isha aartaH
cacaala caapam ca mumoca viiraH || 6-59-141 -- Yuddh

19. ya - yasya vikramam aasaadya raakshasa nidhanam gataaH |
tam manye raaghavam viiram naaraayaNam anaamayam || 6-72-11 -- Yuddh

20. na - na te dadR^ishire raamam daha.ntam ari vaahiniim |
mohitaaH parama astreNa gaandharveNa mahaatmanaa || 6-93-26 -- Yuddh

21. pra - praNamya devataabhyaH ca braahmaNebhyaH ca maithilii |
baddha a.njalii puTaa ca idam uvaaca agni samiipataH || 6-116-24 -- Yuddh

22. cha - chalanaat parvata indrasya gaNaa devaaH ca ka.mpitaaH |
cacaala paarvatii ca api tadaa aashliSTaa maheshvaram || 7-16-26 -- Uttar

23. da - daaraaH putraa puram raaSTram bhoga aacChaadana bhaajanam |
sarvam eva avibhaktam no bhaviSyati hari iishvaraH || 7-34-41 -- Uttar

24. ya - yaam eva raatrim shatrughnaH parNa shaalaam samaavishat |
taam eva raatrim siitaa api prasuutaa daakara dvayam || 7-66-1 -- Uttar

idam raamaayaNam kritsnam gaayatree beej sa.myutam |
tri sandhyam yaH paThet nityam sarva paapaiH pramucyate ||
yaavat aavartate cakram yaavati ca vasundharaa |
taavat varSa sahasraaNi svaamitvam avadhaaraya ||
mangalam kosalendraaya mahaniiya guNaatmane |
chakravarti tnuujaaya saarvabhaumaaya mangalam ||
iti gaayatree raamaayaNam sampoorNam

No comments:

Post a Comment